No Image

niti sloka class 10

7 June 2020 bbmclasses.com 0

niti sloka class 10 नीतिश्लोकाः पाठ कक्षा 10  अयं पाठ: सुप्रसिद्धस्य ग्रन्थस्य महाभारतस्य उद्योगपर्वणः अंशविशेष ( अध्याय 33-40 ) रूपायाः विदुरनीतेः संकलितः। युद्धम् आसन्नं प्राप्य […]

No Image

भारतीयसंस्काराः Class 10 th

1 May 2020 bbmclasses.com 4

भारतीय संस्कारसंस्काराः  (संस्काराः  स्न्यतमं वैशिष्ट्यं विद्युते यत् जीवने इह समये समये संस्कारा अनुष्ठिता भवन्ति। अद्य संस्कारशब्दः सीमितो व्यङग्यरूपः प्रयुज्यते किन्तु संस्कूतेरुपकरणमिदं भारतस्य व्यक्तित्वं रचयति । […]

No Image

Bihar board matric ki tyari kaise kare

1 May 2020 bbmclasses.com 0

Bihar board matric ki tyari kaise kare  आप हमारे चैनल की मदद से बिहार बोर्ड की तैयारी बहुत अच्छी तरह से कर सकते हैं इसके […]

No Image

भारतमहिमा

26 April 2020 bbmclasses.com 1

भारतमहिमा (अस्माकं देशः भारतवर्षमिति कथ्यते। अस्य महिमा सर्वत्र गीयते। पाठेऽस्मिन विष्णुपुराणात् भागवतपुराणात् च प्रथमं द्वितीयं च क्रमशः पद्यं गृहीतमस्ति अवशिष्टानि पद्यान्यध्यक्षेण निर्मीय प्रस्तावितानि। भारतं प्रति […]

No Image

संस्कृत साहित्य लेखिका क्लास 10

19 April 2020 bbmclasses.com 0

संस्कृत साहित्य लेखिका क्लास 10    संस्कृतसाहित्ये लेखिकाः (समाजस्य यानं पुरुषैः नारीभिश्च चलति। साहित्येऽपि उभयोः समान महत्त्वम्॥अघुना सर्वभाषासु साहित्यरचनायां स्त्रियोsपि तत्पराः सन्ति यशश्च लभन्ते। संस्कृतसाहित्ये […]

No Image

Bihar Board 10th Class Math

7 April 2020 bbmclasses.com 0

Bihar Board 10th Class Math यहां से आप बिहार बोर्ड के मैथ के किसी भी चैप्टर को चुनकर आसानी के साथ उसके क्वेश्चन को सोलव […]

No Image

अलसकथा

30 March 2020 bbmclasses.com 1

अलसकथा  ( अयं पाठः विद्यापतिकृतस्य कथाग्रन्थस्य पुरुषपरीक्षेतिनामकस्य अंशविशेषो वर्तते। पुरुषपरीक्षा सरलसंस्कृतभाषायां कथारूपेण विभिन्नानां मानवगुणानां महत्त्वं वर्णयति, दोषाणां च निराकरणाय शिक्षां ददाति । विद्यापति: लोकप्रियः मैथिलीकविः […]