No Image

Vishav shanti path objective question

26 July 2020 bbmclasses.com 1

vishav shanti path objective question   1. विश्व शांति पाठ में किस वातावरण का चित्रण किया गया है ? (A) अशांति (B) शांति (C) देश […]

No Image

मन्दाकिनीवर्णनम् sanskrit Class 10

29 June 2020 bbmclasses.com 1

दशमः पाठः मन्दाकिनीवर्णनम् (प्रस्तुतः पाठ: वाल्मीकीयरामायणस्य अयोध्याकाण्डस्य पञ्चनवति (95) तमात् सर्गात् संकलितः वनवासप्रसङ्गे: रामः  सीतया लक्ष्मणेन च सह चित्रकूटं प्राप्नोति। तत्रस्थितां मन्दाकिनीनदीं वर्णयन् सीतां सम्बोधयति। […]

No Image

Bihar board 10th Class Sanskrit Chapter 9 स्वामी दयानन्दः

27 June 2020 bbmclasses.com 2

नवमः पाठः स्वामी दयानन्दः (आधुनिकभारते समाजस्य शिक्षायाश्च महान् उद्धारकः स्वामी दयानन्दः। आर्यसमाजनामकसंस्थायाः संस्थापनेन एतस्य प्रभूतं योगदानं भारतीयसमाजे गृह्यते। भारतवर्षे राष्ट्रीयतायाः बोधोऽपि अस्य कार्यविशेषः। समाजे अनेकाः […]

No Image

karamveer katha ka objective question

24 June 2020 bbmclasses.com 0

karamveer katha ka objective question कर्मवीर वस्तुनिष्ठ प्रश्न  1. ‘उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी:’ यह उक्ति किस पाठ से संकलित है? 19 A  (क) कर्मवीर कथा (ख) […]

No Image

कर्मवीर कथा sanskrit Class 10th

22 June 2020 bbmclasses.com 0

कर्मवीर कथा sanskrit  Class 10th ! Karveer katha sanskrit class 10th  पाठेऽस्मिन् समाजे दलितस्य ग्रामवासिनः पुरुषस्य कथा वर्तते। कर्मवीरः असौ निजोत्साहेन विद्यां प्राप्य महत्पदं लभते, […]