No Image

niti sloka class 10

7 June 2020 bbmclasses.com 0

niti sloka class 10 नीतिश्लोकाः पाठ कक्षा 10  अयं पाठ: सुप्रसिद्धस्य ग्रन्थस्य महाभारतस्य उद्योगपर्वणः अंशविशेष ( अध्याय 33-40 ) रूपायाः विदुरनीतेः संकलितः। युद्धम् आसन्नं प्राप्य […]

No Image

भारतीयसंस्काराः Class 10 th

1 May 2020 bbmclasses.com 4

भारतीय संस्कारसंस्काराः  (संस्काराः  स्न्यतमं वैशिष्ट्यं विद्युते यत् जीवने इह समये समये संस्कारा अनुष्ठिता भवन्ति। अद्य संस्कारशब्दः सीमितो व्यङग्यरूपः प्रयुज्यते किन्तु संस्कूतेरुपकरणमिदं भारतस्य व्यक्तित्वं रचयति । […]

No Image

भारतमहिमा

26 April 2020 bbmclasses.com 1

भारतमहिमा (अस्माकं देशः भारतवर्षमिति कथ्यते। अस्य महिमा सर्वत्र गीयते। पाठेऽस्मिन विष्णुपुराणात् भागवतपुराणात् च प्रथमं द्वितीयं च क्रमशः पद्यं गृहीतमस्ति अवशिष्टानि पद्यान्यध्यक्षेण निर्मीय प्रस्तावितानि। भारतं प्रति […]

No Image

संस्कृत साहित्य लेखिका क्लास 10

19 April 2020 bbmclasses.com 0

संस्कृत साहित्य लेखिका क्लास 10    संस्कृतसाहित्ये लेखिकाः (समाजस्य यानं पुरुषैः नारीभिश्च चलति। साहित्येऽपि उभयोः समान महत्त्वम्॥अघुना सर्वभाषासु साहित्यरचनायां स्त्रियोsपि तत्पराः सन्ति यशश्च लभन्ते। संस्कृतसाहित्ये […]

No Image

अलसकथा

30 March 2020 bbmclasses.com 1

अलसकथा  ( अयं पाठः विद्यापतिकृतस्य कथाग्रन्थस्य पुरुषपरीक्षेतिनामकस्य अंशविशेषो वर्तते। पुरुषपरीक्षा सरलसंस्कृतभाषायां कथारूपेण विभिन्नानां मानवगुणानां महत्त्वं वर्णयति, दोषाणां च निराकरणाय शिक्षां ददाति । विद्यापति: लोकप्रियः मैथिलीकविः […]

No Image

patliputra vaibhavam,

30 March 2020 bbmclasses.com 1

                         पाटलिपुत्रवैभवम् (बिहारराज्यस्य राजधानीनगरं पाटलिपुत्रं सर्वेषु कालेषु महत्वमधारयत्। अस्येतिहासः सार्धसहस्रद्वयवर्षपरिमितः वर्तते। अत्र धार्मिकक्षेत्रं राजनीतिक्षेत्रम् […]

No Image

Mangalam path Objetivo question

27 March 2020 bbmclasses.com 0

Mangalam path Objetivo question अभ्यास के प्रश्न एवं उनके मौखिक हल प्रश्न 1. एकपदेन उत्तरं वदत : (क) हिरण्मयेन पात्रेण कस्य मुखम् अपिहितम् ? उत्तर- […]

No Image

mangalam path sanskrit class 10

12 March 2020 bbmclasses.com 0

⇥मङ्गलम् (कल्याणकारा) पाठ-परिचय-प्रस्तुत पाठ ‘मङ्गलम्’ में पाच  शलोक विभिन्न उपनिषटी से संकलित है। इन श्लोकों द्वारा सर्वशक्तिमान्, सर्वव्यापक, संसार के आधार, सभी कालो में  विद्यमान […]