शास्त्रकाराः कक्षा 10

  शास्त्रकाराः कक्षा 10 

Shastra karah Sanskrit Class – 10th 

           चतुर्दशः पाठ:

            शास्त्रकाराः 

(भारत वर्षे शास्त्राणां महती परम्परा श्रूयते। शास्त्राणि प्रमाणभूतानि समस्तजञानस्य श्रोत: स्वरूपाणि सन्ति। अस्मिन् पाठे प्रमुखशास्त्राणां निर्देशपूर्वकं तत्प्रवर्तकानाञ्च निरूपणं विद्यते। मनोरञ्जनाय पाठेऽस्मिन् प्रश्नोत्तरशैली आसादिता वर्तते।)

(ऐसा सुना जाता है कि भारतवर्ष में शास्त्रों की महान परम्परा रही है। शास्त्र समस्त ज्ञान के प्रामाणिक स्रोत स्वरूप हैं। इस पाठ में प्रमुख शास्त्रों तथा उनके रचयिताओं का परिचय दिया गया है। रोचक बनाने के लिये इस पाठ में प्रश्नोत्तर शैली का आलम्बन लिया गया है।)

1. (शिक्षक: कक्षायां प्रविशति, छात्राः सादरमुत्थाय  तस्याभिवादनं कुर्वन्ति।)

शिक्षकः  – उपविशन्तु सर्वे। अद्य युष्माकं परिचय: संस्कृतशास्त्रै: भविष्यति।

युवराजः – गुरुदेव ! शास्त्रं किं भवति?

शिक्षकः – शास्त्रं नाम ज्ञानस्य शासकमस्ति। मानवानां कर्त्तव्याकर्त्तव्यविषयान् तत् शिक्षयति। शास्त्रमेव अधुना अध्ययनविषयः (Subject) कथ्यते, पाश्चात्यदेशेषु अनुशासनम् (Discipline) अपि अभिधीयते। तथापि शास्त्रस्य लक्षणं धर्मशास्त्रेषु इत्थं वर्तते- प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा।

पुंसां येनोपदिश्यतेत तच्छास्त्रमभिधीयते।

अभिनवः –   अर्थात् शास्त्रं मानवेभ्यः कर्तव्यम् अकर्तव्यञ्च बोधयति। शास्त्रं नित्यं भवतु वेदरूपम्, अथवा कृतकं भवतु ऋष्यादिप्रणीतम् ।

शिक्षकः – सम्यक् जानासि वत्स ! कृतकं शास्त्रं ऋषय: अन्ये विद्वांसः वा रचितवन्तः। सर्वप्रथमं षट् वेदाङ्गानि शास्त्राणि सन्ति। तानि- शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्द: ज्योतिषं चेति।

इमरानः – गुरुदेव ! एतेषां विषयाणां के-के प्रणेतार:?

हिन्दी अनुवाद : 

(शिक्षक कक्षा में प्रवेश करते हैं, छात्र आदरपूर्वक उठकर उनका अभिवादन करते हैं।)

शिक्षक: – सभी बैठें। आज आपका परिचय संस्कृत शास्त्रों से होगा।
युवराज: – गुरुदेव ! शास्त्र क्या होता है?
शिक्षकः – शास्त्र ज्ञान का कोश होता है। वह मनुष्यों को कर्तव्य तथा अकर्तव्य के विषय में शिक्षा देता है। इस समय अध्ययन के विषय को भी शास्त्र कहा जाता है, पाश्चात्य देशां में इसे अनुशासन भी कहा जाता है।धर्मशास्त्रों में शास्त्र का लक्षण इस प्रकार बताया गया है-
जिसके द्वारा व्यक्ति को सांसारिक विषयों में आसक्ति या विरक्ति तथा मानवरचित विषयों का उपदेश होता है उसे शास्त्र कहा जाता है।
अभिनवः –  अर्थात् शास्त्र मनुष्यों को कर्तव्य तथा अकर्तव्य का ज्ञान कराता है। शास्त्र शाश्वत वेदरूप होता है या ऋषि आदि द्वारा प्रणीत मानव रचित होता है।
शिक्षकः – उचित जानते हो वत्स ! शास्त्र ऋषियां द्वारा या अन्य विद्वानां द्वारा रचित होते हैं। सर्वप्रथम वेदों के छ: अङ्ग शास्त्र हैं। वे हैं- शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष।
इमरान: –  गुरुदेव ! इन विषयों के रचयिता कौन-कौन हैं?

शिक्षकः – श्रृणुत यूयं सर्वे सावहितम् शिक्षा उच्चारणप्रक्रियां बोधय्यात। पाणिनीयशिक्षा तस्या: प्रसिद्धो ग्रन्थ: । कल्प: कर्मकाण्डग्रन्थः सूत्रात्मक: ।बौधायन -भारद्वाज-गौतम-वसिष्ठादयः ऋषय: अस्य शास्त्रस्य रचयितारः। व्याकरणं तु पाणिनिकृतं प्रसिद्धम्। निरुक्तस्य कार्यं वेदार्थबोध:। तस्य रचयिता यास्क:। छन्द: पिङ्गलरचित सूत्रग्रन्थे प्रारब्धम्। ज्योतिषं लगधरचितेन वेदाङ्गज्योतिषग्रन्थेन प्रावर्तत।

अमब्राहमः – किमेतावन्तः एव शास्त्रकाराः सन्ति?

शिक्षकः – नहि नहि। एते प्रवर्त्तका: एव। वस्तुतः महती परम्परा एतेषां शास्त्राणां परवर्त्तिभि: सञ्चालिता।किञ्च, दर्शनशास्त्राणि पट् देशेऽस्मिन् उपक्रान्तानि।

श्रुतिः –  आचार्यवर ! दर्शनानां के-के प्रवर्तका: शास्त्रकारा:?

शिक्षकः – सांख्यदर्शनस्य प्रवर्तक: कपिलः। योगदर्शनस्य पतञ्जलि:। एवं गौतमेन न्यायदर्शनं रचितं कणादेन च वैशेषिकदर्शनम् । जैमिनिना मीमांसादर्शनम, बादरायणेन च वेदान्तदर्शनं प्रणीतम्। सर्वेषां शताधिकाः व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते।

शिक्षकः – तुम सब सावधानीपूर्वक सुनो। शिक्षा उच्चारण प्रक्रिया का जञान देता है। पाणिनीय शिक्षा उसका प्रसिद्ध ग्रन्थ है। कल्प सूत्ररूप में कर्मकाण्ड का ग्रन्थ है। बौधायन, भारद्वाज, गौतम, वशिष्ठ आदि ऋषि इस शास्त्र के रचयिता हैं। व्याकरण पाणिनी द्वारा रचित प्रसिद्ध ही है। निरुक्त का कार्य वेद के अर्थ का ज्ञान कराना है। उसके रचयिता यास्क हैं। छन्द पिङ्गल रचित सूत्र ग्रन्थ में आरम्भ हुआ। ज्योतिष का आरम्भ लगध द्वारा रचित वेदाङ्गज्योतिष ग्रन्थ से हुआ।

हिंदी अनुवाद

शिक्षकः – तुम सब सावधानीपूर्वक सुनो। शिक्षा उच्चारण प्रक्रिया का जञान देता है। पाणिनीय शिक्षा उसका प्रसिद्ध ग्रन्थ है। कल्प सूत्ररूप में कर्मकाण्ड का ग्रन्थ है। बौधायन, भारद्वाज, गौतम, वशिष्ठ आदि ऋषि इस शास्त्र के रचयिता हैं। व्याकरण पाणिनी द्वारा रचित प्रसिद्ध ही है। निरुक्त का कार्य वेद के अर्थ का ज्ञान कराना है। उसके रचयिता यास्क हैं। छन्द पिङ्गल रचित सूत्र ग्रन्थ में आरम्भ हुआ। ज्योतिष का आरम्भ
लगध द्वारा रचित वेदाङ्गज्योतिष ग्रन्थ से हुआ।
अब्राहमः – क्या इतने ही शास्त्रकार हैं?
शिक्षकः – नहीं, नहीं। ये तो शास्त्रों के संस्थापक हैं। वस्तुतः इन शास्त्रं की महान परम्परा आगे आनेवाले लेखकों द्वारा चलती रही। इसके अतिरिक्त इस देश में छ: दर्शनशास्त्रों का आरम्भ हुआ।
श्रुतिः – आचार्यवर ! दर्शनों के कौन-कौन संस्थापक शास्त्रकार हैं?
शिक्षकः – सांख्य दर्शन के प्रवर्तक कपिल हैं। योगदर्शन के पतञ्जलि। और गौतम द्वारा न्यायदर्शन की रचना हुई तथा कणाद द्वारा वैशेषिक दर्शन की। जैमिनी द्वारा मीमांसा दर्शन तथा वादरायण द्वारा वेदान्तदर्शन की रचना हुई। सबों की व्याख्या के सौ से अधिक स्वतन्त्र ग्रन्थ हैं। 

गार्गी – गुरुदेव ! भवान् वैज्ञानिकानि शास्त्राणि कथं न वदति?

शिक्षकः – उक्तं कथयसि । प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रावर्तन्त। आयुर्वेदशास्त्रे चरकसंहिता, सुश्रुतसंहिता चेति शास्त्रकारनाम्नैव प्रसिद्धे स्तः । तत्रैव रसायनविज्ञानम्,भौतिकविज्ञानञ्च अन्तर्भ स्तः। ज्योतिषशास्त्रेऽपि खगोलविज्ञानं गणितम् इत्यादीनि शास्त्राणि सन्ति। आर्यभटस्य ग्रन्थः आर्यभटीयनामा प्रसिद्धः। एवं वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थ: यत्र नाना विषया: समन्विता:। वास्तुशास्त्रमपि अत्र व्यापकं शास्त्रमासीत्। कृषिविज्ञानं च पराशरेण रचितम्। वस्तुतो नास्ति शास्त्रकाराणाम् अल्पा संख्या।

वर्गनायकः – गुरुदेव ! अद्य बहुज्ञातम्। प्राचीनस्य भारतस्य गौरवं सर्वथा समृद्धम्। 

( शिक्षकः वर्गात् निष्क्रमणति । छात्राः अनुगच्छन्ति ) 

गार्गी – गुरुदेव ! आप वैज्ञानिक शास्त्रों के बारे में क्यों नहीं कहते?
शिक्षकः – उचित कहती हो। प्राचीन भारत में विज्ञान की विभिन्न शाखाओं के शास्त्रों काँ आरम्भ हुआ। आयुर्वेदशास्त्र मे चरकसंहिता और सुश्रुतसंहिता शास्त्राकारों के नाम से ही प्रसिद्ध हैं। रसायनविज्ञान और भौतिकविज्ञान उसमें ही समाहित हैं। ज्योतिषशास्त्र में भी खगोलविज्ञान, गणित इत्यादि शास्त्र सम्मिलित हैं। आर्यभट्ट का ग्रन्थ आर्यभटीयनामा प्रसिद्ध है। इसी प्रकार वराहमिहिर का वृहत्संहिता विशाल ग्रन्थ है जिसमें विभिन्न विषय सम्मिलित हैं। वास्तुशास्त्र भी एक व्यापक शास्त्र था। और पराशर ने कृषि विज्ञान की रचना की थी। वास्तव में शास्त्रकारों की संख्या कम नहीं है।
वर्गनायकः – गुरुदेव ! आज बहुत जानकारी हुई। प्राचीन भारत का गौरव सर्वथा समृद्ध है।
(शिक्षक वर्ग से निकलते हैं। छात्र पिछे-पिछे जाते हैं।) 

   अभ्यासः (मौखिकः)

1. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त-

(क) कक्षायां क: प्रविशति?

(ख) के सादरमुत्थाय तस्याभिवादनं कुर्वन्ति?

(ग) वेदस्य कति अङ्गानि भवन्ति?

(घ) शिक्षा कां बोधयति?

(ङ) पणिनिना कृतम् किं प्रसिद्धम्?

उत्तर-(क) शिक्षक:
(ख) छात्रा:
(ग) पट्
(घ) उच्चारणप्रक्रियाम्
(ङ) व्याकरणम्

  अभ्यासः (लिखितः )

1. अधोलिखितानां पदानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) संस्कृतशास्त्रैः सह केषां परिचयो भविष्यति?

(ख) शास्त्रस्य लक्षणं गुरुणा किं प्रोवतम्?

(ग) धर्मशास्त्रे शास्त्रस्य किं लक्षणं प्रोक्तम्?

(घ) वेदरूपं शास्त्रं किं भवाते?

(ङ) ऋष्यादिभि: प्रणीतं किं भवति?

(च) कति वदाङ्गानि सन्ति?

(छ) वेदाङ्गानां नामानि लिखत?

(ज) केन कृतं व्याकरणं प्रसिद्धम्?

(झ) कपिलः कस्य दर्शनस्य प्रवर्तक: आसीत् ?

उत्तर-(क) संस्कृतशास्त्रै: सह छात्राणां परिचयो भविष्यति।
(ख) ‘ज्ञानस्य शासकम् शास्त्रम्’ इति शास्त्रस्य लक्षणं गुरुणा प्रोक्तः
(ग) धर्मशास्त्रे शास्त्रस्य लक्षणं इत्थं प्रोक्तम्-
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत. तच्छास्त्रमभिधीयते ॥
(घ) वेदरूपं शास्त्रं नित्यं भवति।
(ङ) ॠषयादिभि: प्रणीतं शास्त्रं कृतकं भवति।
(च) षट् वेदाङ्गानि सन्ति।
(छ) शिक्षा, कल्प:, व्याकरणम्, निरुक्तम्, छन्द:, ज्योतिषं चेति वेद्ग’
(ज) पाणिनिना कृतं व्याकरणं प्रसिद्धम्।
(झ) कपिल: सांख्यदर्शनस्य प्रवर्तकः आसीत्।

Be the first to comment

Leave a Reply

Your email address will not be published.


*